Declension table of ?tattvajñānin

Deva

MasculineSingularDualPlural
Nominativetattvajñānī tattvajñāninau tattvajñāninaḥ
Vocativetattvajñānin tattvajñāninau tattvajñāninaḥ
Accusativetattvajñāninam tattvajñāninau tattvajñāninaḥ
Instrumentaltattvajñāninā tattvajñānibhyām tattvajñānibhiḥ
Dativetattvajñānine tattvajñānibhyām tattvajñānibhyaḥ
Ablativetattvajñāninaḥ tattvajñānibhyām tattvajñānibhyaḥ
Genitivetattvajñāninaḥ tattvajñāninoḥ tattvajñāninām
Locativetattvajñānini tattvajñāninoḥ tattvajñāniṣu

Compound tattvajñāni -

Adverb -tattvajñāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria