Declension table of tattvajñāna

Deva

NeuterSingularDualPlural
Nominativetattvajñānam tattvajñāne tattvajñānāni
Vocativetattvajñāna tattvajñāne tattvajñānāni
Accusativetattvajñānam tattvajñāne tattvajñānāni
Instrumentaltattvajñānena tattvajñānābhyām tattvajñānaiḥ
Dativetattvajñānāya tattvajñānābhyām tattvajñānebhyaḥ
Ablativetattvajñānāt tattvajñānābhyām tattvajñānebhyaḥ
Genitivetattvajñānasya tattvajñānayoḥ tattvajñānānām
Locativetattvajñāne tattvajñānayoḥ tattvajñāneṣu

Compound tattvajñāna -

Adverb -tattvajñānam -tattvajñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria