Declension table of ?tattvajña

Deva

NeuterSingularDualPlural
Nominativetattvajñam tattvajñe tattvajñāni
Vocativetattvajña tattvajñe tattvajñāni
Accusativetattvajñam tattvajñe tattvajñāni
Instrumentaltattvajñena tattvajñābhyām tattvajñaiḥ
Dativetattvajñāya tattvajñābhyām tattvajñebhyaḥ
Ablativetattvajñāt tattvajñābhyām tattvajñebhyaḥ
Genitivetattvajñasya tattvajñayoḥ tattvajñānām
Locativetattvajñe tattvajñayoḥ tattvajñeṣu

Compound tattvajña -

Adverb -tattvajñam -tattvajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria