Declension table of ?tattvajña

Deva

MasculineSingularDualPlural
Nominativetattvajñaḥ tattvajñau tattvajñāḥ
Vocativetattvajña tattvajñau tattvajñāḥ
Accusativetattvajñam tattvajñau tattvajñān
Instrumentaltattvajñena tattvajñābhyām tattvajñaiḥ tattvajñebhiḥ
Dativetattvajñāya tattvajñābhyām tattvajñebhyaḥ
Ablativetattvajñāt tattvajñābhyām tattvajñebhyaḥ
Genitivetattvajñasya tattvajñayoḥ tattvajñānām
Locativetattvajñe tattvajñayoḥ tattvajñeṣu

Compound tattvajña -

Adverb -tattvajñam -tattvajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria