Declension table of ?tattvadīpana

Deva

NeuterSingularDualPlural
Nominativetattvadīpanam tattvadīpane tattvadīpanāni
Vocativetattvadīpana tattvadīpane tattvadīpanāni
Accusativetattvadīpanam tattvadīpane tattvadīpanāni
Instrumentaltattvadīpanena tattvadīpanābhyām tattvadīpanaiḥ
Dativetattvadīpanāya tattvadīpanābhyām tattvadīpanebhyaḥ
Ablativetattvadīpanāt tattvadīpanābhyām tattvadīpanebhyaḥ
Genitivetattvadīpanasya tattvadīpanayoḥ tattvadīpanānām
Locativetattvadīpane tattvadīpanayoḥ tattvadīpaneṣu

Compound tattvadīpana -

Adverb -tattvadīpanam -tattvadīpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria