Declension table of ?tattvadarśinī

Deva

FeminineSingularDualPlural
Nominativetattvadarśinī tattvadarśinyau tattvadarśinyaḥ
Vocativetattvadarśini tattvadarśinyau tattvadarśinyaḥ
Accusativetattvadarśinīm tattvadarśinyau tattvadarśinīḥ
Instrumentaltattvadarśinyā tattvadarśinībhyām tattvadarśinībhiḥ
Dativetattvadarśinyai tattvadarśinībhyām tattvadarśinībhyaḥ
Ablativetattvadarśinyāḥ tattvadarśinībhyām tattvadarśinībhyaḥ
Genitivetattvadarśinyāḥ tattvadarśinyoḥ tattvadarśinīnām
Locativetattvadarśinyām tattvadarśinyoḥ tattvadarśinīṣu

Compound tattvadarśini - tattvadarśinī -

Adverb -tattvadarśini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria