Declension table of ?tattvadarśin

Deva

NeuterSingularDualPlural
Nominativetattvadarśi tattvadarśinī tattvadarśīni
Vocativetattvadarśin tattvadarśi tattvadarśinī tattvadarśīni
Accusativetattvadarśi tattvadarśinī tattvadarśīni
Instrumentaltattvadarśinā tattvadarśibhyām tattvadarśibhiḥ
Dativetattvadarśine tattvadarśibhyām tattvadarśibhyaḥ
Ablativetattvadarśinaḥ tattvadarśibhyām tattvadarśibhyaḥ
Genitivetattvadarśinaḥ tattvadarśinoḥ tattvadarśinām
Locativetattvadarśini tattvadarśinoḥ tattvadarśiṣu

Compound tattvadarśi -

Adverb -tattvadarśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria