Declension table of ?tattvacandra

Deva

MasculineSingularDualPlural
Nominativetattvacandraḥ tattvacandrau tattvacandrāḥ
Vocativetattvacandra tattvacandrau tattvacandrāḥ
Accusativetattvacandram tattvacandrau tattvacandrān
Instrumentaltattvacandreṇa tattvacandrābhyām tattvacandraiḥ tattvacandrebhiḥ
Dativetattvacandrāya tattvacandrābhyām tattvacandrebhyaḥ
Ablativetattvacandrāt tattvacandrābhyām tattvacandrebhyaḥ
Genitivetattvacandrasya tattvacandrayoḥ tattvacandrāṇām
Locativetattvacandre tattvacandrayoḥ tattvacandreṣu

Compound tattvacandra -

Adverb -tattvacandram -tattvacandrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria