Declension table of tattvabodha

Deva

MasculineSingularDualPlural
Nominativetattvabodhaḥ tattvabodhau tattvabodhāḥ
Vocativetattvabodha tattvabodhau tattvabodhāḥ
Accusativetattvabodham tattvabodhau tattvabodhān
Instrumentaltattvabodhena tattvabodhābhyām tattvabodhaiḥ tattvabodhebhiḥ
Dativetattvabodhāya tattvabodhābhyām tattvabodhebhyaḥ
Ablativetattvabodhāt tattvabodhābhyām tattvabodhebhyaḥ
Genitivetattvabodhasya tattvabodhayoḥ tattvabodhānām
Locativetattvabodhe tattvabodhayoḥ tattvabodheṣu

Compound tattvabodha -

Adverb -tattvabodham -tattvabodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria