Declension table of ?tattvabhūtā

Deva

FeminineSingularDualPlural
Nominativetattvabhūtā tattvabhūte tattvabhūtāḥ
Vocativetattvabhūte tattvabhūte tattvabhūtāḥ
Accusativetattvabhūtām tattvabhūte tattvabhūtāḥ
Instrumentaltattvabhūtayā tattvabhūtābhyām tattvabhūtābhiḥ
Dativetattvabhūtāyai tattvabhūtābhyām tattvabhūtābhyaḥ
Ablativetattvabhūtāyāḥ tattvabhūtābhyām tattvabhūtābhyaḥ
Genitivetattvabhūtāyāḥ tattvabhūtayoḥ tattvabhūtānām
Locativetattvabhūtāyām tattvabhūtayoḥ tattvabhūtāsu

Adverb -tattvabhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria