Declension table of ?tattvabhūta

Deva

NeuterSingularDualPlural
Nominativetattvabhūtam tattvabhūte tattvabhūtāni
Vocativetattvabhūta tattvabhūte tattvabhūtāni
Accusativetattvabhūtam tattvabhūte tattvabhūtāni
Instrumentaltattvabhūtena tattvabhūtābhyām tattvabhūtaiḥ
Dativetattvabhūtāya tattvabhūtābhyām tattvabhūtebhyaḥ
Ablativetattvabhūtāt tattvabhūtābhyām tattvabhūtebhyaḥ
Genitivetattvabhūtasya tattvabhūtayoḥ tattvabhūtānām
Locativetattvabhūte tattvabhūtayoḥ tattvabhūteṣu

Compound tattvabhūta -

Adverb -tattvabhūtam -tattvabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria