Declension table of ?tattvabhūta

Deva

MasculineSingularDualPlural
Nominativetattvabhūtaḥ tattvabhūtau tattvabhūtāḥ
Vocativetattvabhūta tattvabhūtau tattvabhūtāḥ
Accusativetattvabhūtam tattvabhūtau tattvabhūtān
Instrumentaltattvabhūtena tattvabhūtābhyām tattvabhūtaiḥ tattvabhūtebhiḥ
Dativetattvabhūtāya tattvabhūtābhyām tattvabhūtebhyaḥ
Ablativetattvabhūtāt tattvabhūtābhyām tattvabhūtebhyaḥ
Genitivetattvabhūtasya tattvabhūtayoḥ tattvabhūtānām
Locativetattvabhūte tattvabhūtayoḥ tattvabhūteṣu

Compound tattvabhūta -

Adverb -tattvabhūtam -tattvabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria