Declension table of ?tattvāvabodha

Deva

MasculineSingularDualPlural
Nominativetattvāvabodhaḥ tattvāvabodhau tattvāvabodhāḥ
Vocativetattvāvabodha tattvāvabodhau tattvāvabodhāḥ
Accusativetattvāvabodham tattvāvabodhau tattvāvabodhān
Instrumentaltattvāvabodhena tattvāvabodhābhyām tattvāvabodhaiḥ tattvāvabodhebhiḥ
Dativetattvāvabodhāya tattvāvabodhābhyām tattvāvabodhebhyaḥ
Ablativetattvāvabodhāt tattvāvabodhābhyām tattvāvabodhebhyaḥ
Genitivetattvāvabodhasya tattvāvabodhayoḥ tattvāvabodhānām
Locativetattvāvabodhe tattvāvabodhayoḥ tattvāvabodheṣu

Compound tattvāvabodha -

Adverb -tattvāvabodham -tattvāvabodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria