Declension table of ?tattvārthavidā

Deva

FeminineSingularDualPlural
Nominativetattvārthavidā tattvārthavide tattvārthavidāḥ
Vocativetattvārthavide tattvārthavide tattvārthavidāḥ
Accusativetattvārthavidām tattvārthavide tattvārthavidāḥ
Instrumentaltattvārthavidayā tattvārthavidābhyām tattvārthavidābhiḥ
Dativetattvārthavidāyai tattvārthavidābhyām tattvārthavidābhyaḥ
Ablativetattvārthavidāyāḥ tattvārthavidābhyām tattvārthavidābhyaḥ
Genitivetattvārthavidāyāḥ tattvārthavidayoḥ tattvārthavidānām
Locativetattvārthavidāyām tattvārthavidayoḥ tattvārthavidāsu

Adverb -tattvārthavidam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria