Declension table of ?tattvārthavid

Deva

NeuterSingularDualPlural
Nominativetattvārthavit tattvārthavidī tattvārthavindi
Vocativetattvārthavit tattvārthavidī tattvārthavindi
Accusativetattvārthavit tattvārthavidī tattvārthavindi
Instrumentaltattvārthavidā tattvārthavidbhyām tattvārthavidbhiḥ
Dativetattvārthavide tattvārthavidbhyām tattvārthavidbhyaḥ
Ablativetattvārthavidaḥ tattvārthavidbhyām tattvārthavidbhyaḥ
Genitivetattvārthavidaḥ tattvārthavidoḥ tattvārthavidām
Locativetattvārthavidi tattvārthavidoḥ tattvārthavitsu

Compound tattvārthavit -

Adverb -tattvārthavit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria