Declension table of ?tattvārthakaumudī

Deva

FeminineSingularDualPlural
Nominativetattvārthakaumudī tattvārthakaumudyau tattvārthakaumudyaḥ
Vocativetattvārthakaumudi tattvārthakaumudyau tattvārthakaumudyaḥ
Accusativetattvārthakaumudīm tattvārthakaumudyau tattvārthakaumudīḥ
Instrumentaltattvārthakaumudyā tattvārthakaumudībhyām tattvārthakaumudībhiḥ
Dativetattvārthakaumudyai tattvārthakaumudībhyām tattvārthakaumudībhyaḥ
Ablativetattvārthakaumudyāḥ tattvārthakaumudībhyām tattvārthakaumudībhyaḥ
Genitivetattvārthakaumudyāḥ tattvārthakaumudyoḥ tattvārthakaumudīnām
Locativetattvārthakaumudyām tattvārthakaumudyoḥ tattvārthakaumudīṣu

Compound tattvārthakaumudi - tattvārthakaumudī -

Adverb -tattvārthakaumudi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria