Declension table of ?tattvāpahnavarūpaka

Deva

NeuterSingularDualPlural
Nominativetattvāpahnavarūpakam tattvāpahnavarūpake tattvāpahnavarūpakāṇi
Vocativetattvāpahnavarūpaka tattvāpahnavarūpake tattvāpahnavarūpakāṇi
Accusativetattvāpahnavarūpakam tattvāpahnavarūpake tattvāpahnavarūpakāṇi
Instrumentaltattvāpahnavarūpakeṇa tattvāpahnavarūpakābhyām tattvāpahnavarūpakaiḥ
Dativetattvāpahnavarūpakāya tattvāpahnavarūpakābhyām tattvāpahnavarūpakebhyaḥ
Ablativetattvāpahnavarūpakāt tattvāpahnavarūpakābhyām tattvāpahnavarūpakebhyaḥ
Genitivetattvāpahnavarūpakasya tattvāpahnavarūpakayoḥ tattvāpahnavarūpakāṇām
Locativetattvāpahnavarūpake tattvāpahnavarūpakayoḥ tattvāpahnavarūpakeṣu

Compound tattvāpahnavarūpaka -

Adverb -tattvāpahnavarūpakam -tattvāpahnavarūpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria