Declension table of ?tattvādhigatā

Deva

FeminineSingularDualPlural
Nominativetattvādhigatā tattvādhigate tattvādhigatāḥ
Vocativetattvādhigate tattvādhigate tattvādhigatāḥ
Accusativetattvādhigatām tattvādhigate tattvādhigatāḥ
Instrumentaltattvādhigatayā tattvādhigatābhyām tattvādhigatābhiḥ
Dativetattvādhigatāyai tattvādhigatābhyām tattvādhigatābhyaḥ
Ablativetattvādhigatāyāḥ tattvādhigatābhyām tattvādhigatābhyaḥ
Genitivetattvādhigatāyāḥ tattvādhigatayoḥ tattvādhigatānām
Locativetattvādhigatāyām tattvādhigatayoḥ tattvādhigatāsu

Adverb -tattvādhigatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria