Declension table of ?tattvādhigata

Deva

NeuterSingularDualPlural
Nominativetattvādhigatam tattvādhigate tattvādhigatāni
Vocativetattvādhigata tattvādhigate tattvādhigatāni
Accusativetattvādhigatam tattvādhigate tattvādhigatāni
Instrumentaltattvādhigatena tattvādhigatābhyām tattvādhigataiḥ
Dativetattvādhigatāya tattvādhigatābhyām tattvādhigatebhyaḥ
Ablativetattvādhigatāt tattvādhigatābhyām tattvādhigatebhyaḥ
Genitivetattvādhigatasya tattvādhigatayoḥ tattvādhigatānām
Locativetattvādhigate tattvādhigatayoḥ tattvādhigateṣu

Compound tattvādhigata -

Adverb -tattvādhigatam -tattvādhigatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria