Declension table of ?tattvādhigata

Deva

MasculineSingularDualPlural
Nominativetattvādhigataḥ tattvādhigatau tattvādhigatāḥ
Vocativetattvādhigata tattvādhigatau tattvādhigatāḥ
Accusativetattvādhigatam tattvādhigatau tattvādhigatān
Instrumentaltattvādhigatena tattvādhigatābhyām tattvādhigataiḥ tattvādhigatebhiḥ
Dativetattvādhigatāya tattvādhigatābhyām tattvādhigatebhyaḥ
Ablativetattvādhigatāt tattvādhigatābhyām tattvādhigatebhyaḥ
Genitivetattvādhigatasya tattvādhigatayoḥ tattvādhigatānām
Locativetattvādhigate tattvādhigatayoḥ tattvādhigateṣu

Compound tattvādhigata -

Adverb -tattvādhigatam -tattvādhigatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria