Declension table of ?tattvābhiyoga

Deva

MasculineSingularDualPlural
Nominativetattvābhiyogaḥ tattvābhiyogau tattvābhiyogāḥ
Vocativetattvābhiyoga tattvābhiyogau tattvābhiyogāḥ
Accusativetattvābhiyogam tattvābhiyogau tattvābhiyogān
Instrumentaltattvābhiyogena tattvābhiyogābhyām tattvābhiyogaiḥ tattvābhiyogebhiḥ
Dativetattvābhiyogāya tattvābhiyogābhyām tattvābhiyogebhyaḥ
Ablativetattvābhiyogāt tattvābhiyogābhyām tattvābhiyogebhyaḥ
Genitivetattvābhiyogasya tattvābhiyogayoḥ tattvābhiyogānām
Locativetattvābhiyoge tattvābhiyogayoḥ tattvābhiyogeṣu

Compound tattvābhiyoga -

Adverb -tattvābhiyogam -tattvābhiyogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria