Declension table of ?tattṛtīya

Deva

NeuterSingularDualPlural
Nominativetattṛtīyam tattṛtīye tattṛtīyāni
Vocativetattṛtīya tattṛtīye tattṛtīyāni
Accusativetattṛtīyam tattṛtīye tattṛtīyāni
Instrumentaltattṛtīyena tattṛtīyābhyām tattṛtīyaiḥ
Dativetattṛtīyāya tattṛtīyābhyām tattṛtīyebhyaḥ
Ablativetattṛtīyāt tattṛtīyābhyām tattṛtīyebhyaḥ
Genitivetattṛtīyasya tattṛtīyayoḥ tattṛtīyānām
Locativetattṛtīye tattṛtīyayoḥ tattṛtīyeṣu

Compound tattṛtīya -

Adverb -tattṛtīyam -tattṛtīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria