Declension table of ?tatsthāna

Deva

NeuterSingularDualPlural
Nominativetatsthānam tatsthāne tatsthānāni
Vocativetatsthāna tatsthāne tatsthānāni
Accusativetatsthānam tatsthāne tatsthānāni
Instrumentaltatsthānena tatsthānābhyām tatsthānaiḥ
Dativetatsthānāya tatsthānābhyām tatsthānebhyaḥ
Ablativetatsthānāt tatsthānābhyām tatsthānebhyaḥ
Genitivetatsthānasya tatsthānayoḥ tatsthānānām
Locativetatsthāne tatsthānayoḥ tatsthāneṣu

Compound tatsthāna -

Adverb -tatsthānam -tatsthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria