Declension table of ?tatsthāna

Deva

MasculineSingularDualPlural
Nominativetatsthānaḥ tatsthānau tatsthānāḥ
Vocativetatsthāna tatsthānau tatsthānāḥ
Accusativetatsthānam tatsthānau tatsthānān
Instrumentaltatsthānena tatsthānābhyām tatsthānaiḥ tatsthānebhiḥ
Dativetatsthānāya tatsthānābhyām tatsthānebhyaḥ
Ablativetatsthānāt tatsthānābhyām tatsthānebhyaḥ
Genitivetatsthānasya tatsthānayoḥ tatsthānānām
Locativetatsthāne tatsthānayoḥ tatsthāneṣu

Compound tatsthāna -

Adverb -tatsthānam -tatsthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria