Declension table of ?tatspṛṣṭinī

Deva

FeminineSingularDualPlural
Nominativetatspṛṣṭinī tatspṛṣṭinyau tatspṛṣṭinyaḥ
Vocativetatspṛṣṭini tatspṛṣṭinyau tatspṛṣṭinyaḥ
Accusativetatspṛṣṭinīm tatspṛṣṭinyau tatspṛṣṭinīḥ
Instrumentaltatspṛṣṭinyā tatspṛṣṭinībhyām tatspṛṣṭinībhiḥ
Dativetatspṛṣṭinyai tatspṛṣṭinībhyām tatspṛṣṭinībhyaḥ
Ablativetatspṛṣṭinyāḥ tatspṛṣṭinībhyām tatspṛṣṭinībhyaḥ
Genitivetatspṛṣṭinyāḥ tatspṛṣṭinyoḥ tatspṛṣṭinīnām
Locativetatspṛṣṭinyām tatspṛṣṭinyoḥ tatspṛṣṭinīṣu

Compound tatspṛṣṭini - tatspṛṣṭinī -

Adverb -tatspṛṣṭini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria