Declension table of ?tatsina

Deva

NeuterSingularDualPlural
Nominativetatsinam tatsine tatsināni
Vocativetatsina tatsine tatsināni
Accusativetatsinam tatsine tatsināni
Instrumentaltatsinena tatsinābhyām tatsinaiḥ
Dativetatsināya tatsinābhyām tatsinebhyaḥ
Ablativetatsināt tatsinābhyām tatsinebhyaḥ
Genitivetatsinasya tatsinayoḥ tatsinānām
Locativetatsine tatsinayoḥ tatsineṣu

Compound tatsina -

Adverb -tatsinam -tatsināt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria