Declension table of ?tatsina

Deva

MasculineSingularDualPlural
Nominativetatsinaḥ tatsinau tatsināḥ
Vocativetatsina tatsinau tatsināḥ
Accusativetatsinam tatsinau tatsinān
Instrumentaltatsinena tatsinābhyām tatsinaiḥ tatsinebhiḥ
Dativetatsināya tatsinābhyām tatsinebhyaḥ
Ablativetatsināt tatsinābhyām tatsinebhyaḥ
Genitivetatsinasya tatsinayoḥ tatsinānām
Locativetatsine tatsinayoḥ tatsineṣu

Compound tatsina -

Adverb -tatsinam -tatsināt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria