Declension table of ?tatsadṛśa

Deva

NeuterSingularDualPlural
Nominativetatsadṛśam tatsadṛśe tatsadṛśāni
Vocativetatsadṛśa tatsadṛśe tatsadṛśāni
Accusativetatsadṛśam tatsadṛśe tatsadṛśāni
Instrumentaltatsadṛśena tatsadṛśābhyām tatsadṛśaiḥ
Dativetatsadṛśāya tatsadṛśābhyām tatsadṛśebhyaḥ
Ablativetatsadṛśāt tatsadṛśābhyām tatsadṛśebhyaḥ
Genitivetatsadṛśasya tatsadṛśayoḥ tatsadṛśānām
Locativetatsadṛśe tatsadṛśayoḥ tatsadṛśeṣu

Compound tatsadṛśa -

Adverb -tatsadṛśam -tatsadṛśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria