Declension table of ?tatsādhukāriṇī

Deva

FeminineSingularDualPlural
Nominativetatsādhukāriṇī tatsādhukāriṇyau tatsādhukāriṇyaḥ
Vocativetatsādhukāriṇi tatsādhukāriṇyau tatsādhukāriṇyaḥ
Accusativetatsādhukāriṇīm tatsādhukāriṇyau tatsādhukāriṇīḥ
Instrumentaltatsādhukāriṇyā tatsādhukāriṇībhyām tatsādhukāriṇībhiḥ
Dativetatsādhukāriṇyai tatsādhukāriṇībhyām tatsādhukāriṇībhyaḥ
Ablativetatsādhukāriṇyāḥ tatsādhukāriṇībhyām tatsādhukāriṇībhyaḥ
Genitivetatsādhukāriṇyāḥ tatsādhukāriṇyoḥ tatsādhukāriṇīnām
Locativetatsādhukāriṇyām tatsādhukāriṇyoḥ tatsādhukāriṇīṣu

Compound tatsādhukāriṇi - tatsādhukāriṇī -

Adverb -tatsādhukāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria