Declension table of ?tatsaṅkhyāka

Deva

MasculineSingularDualPlural
Nominativetatsaṅkhyākaḥ tatsaṅkhyākau tatsaṅkhyākāḥ
Vocativetatsaṅkhyāka tatsaṅkhyākau tatsaṅkhyākāḥ
Accusativetatsaṅkhyākam tatsaṅkhyākau tatsaṅkhyākān
Instrumentaltatsaṅkhyākena tatsaṅkhyākābhyām tatsaṅkhyākaiḥ tatsaṅkhyākebhiḥ
Dativetatsaṅkhyākāya tatsaṅkhyākābhyām tatsaṅkhyākebhyaḥ
Ablativetatsaṅkhyākāt tatsaṅkhyākābhyām tatsaṅkhyākebhyaḥ
Genitivetatsaṅkhyākasya tatsaṅkhyākayoḥ tatsaṅkhyākānām
Locativetatsaṅkhyāke tatsaṅkhyākayoḥ tatsaṅkhyākeṣu

Compound tatsaṅkhyāka -

Adverb -tatsaṅkhyākam -tatsaṅkhyākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria