Declension table of ?tatravāsinī

Deva

FeminineSingularDualPlural
Nominativetatravāsinī tatravāsinyau tatravāsinyaḥ
Vocativetatravāsini tatravāsinyau tatravāsinyaḥ
Accusativetatravāsinīm tatravāsinyau tatravāsinīḥ
Instrumentaltatravāsinyā tatravāsinībhyām tatravāsinībhiḥ
Dativetatravāsinyai tatravāsinībhyām tatravāsinībhyaḥ
Ablativetatravāsinyāḥ tatravāsinībhyām tatravāsinībhyaḥ
Genitivetatravāsinyāḥ tatravāsinyoḥ tatravāsinīnām
Locativetatravāsinyām tatravāsinyoḥ tatravāsinīṣu

Compound tatravāsini - tatravāsinī -

Adverb -tatravāsini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria