Declension table of ?tatravāsin

Deva

NeuterSingularDualPlural
Nominativetatravāsi tatravāsinī tatravāsīni
Vocativetatravāsin tatravāsi tatravāsinī tatravāsīni
Accusativetatravāsi tatravāsinī tatravāsīni
Instrumentaltatravāsinā tatravāsibhyām tatravāsibhiḥ
Dativetatravāsine tatravāsibhyām tatravāsibhyaḥ
Ablativetatravāsinaḥ tatravāsibhyām tatravāsibhyaḥ
Genitivetatravāsinaḥ tatravāsinoḥ tatravāsinām
Locativetatravāsini tatravāsinoḥ tatravāsiṣu

Compound tatravāsi -

Adverb -tatravāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria