Declension table of ?tatraskandha

Deva

MasculineSingularDualPlural
Nominativetatraskandhaḥ tatraskandhau tatraskandhāḥ
Vocativetatraskandha tatraskandhau tatraskandhāḥ
Accusativetatraskandham tatraskandhau tatraskandhān
Instrumentaltatraskandhena tatraskandhābhyām tatraskandhaiḥ tatraskandhebhiḥ
Dativetatraskandhāya tatraskandhābhyām tatraskandhebhyaḥ
Ablativetatraskandhāt tatraskandhābhyām tatraskandhebhyaḥ
Genitivetatraskandhasya tatraskandhayoḥ tatraskandhānām
Locativetatraskandhe tatraskandhayoḥ tatraskandheṣu

Compound tatraskandha -

Adverb -tatraskandham -tatraskandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria