Declension table of tatraloka

Deva

MasculineSingularDualPlural
Nominativetatralokaḥ tatralokau tatralokāḥ
Vocativetatraloka tatralokau tatralokāḥ
Accusativetatralokam tatralokau tatralokān
Instrumentaltatralokena tatralokābhyām tatralokaiḥ tatralokebhiḥ
Dativetatralokāya tatralokābhyām tatralokebhyaḥ
Ablativetatralokāt tatralokābhyām tatralokebhyaḥ
Genitivetatralokasya tatralokayoḥ tatralokānām
Locativetatraloke tatralokayoḥ tatralokeṣu

Compound tatraloka -

Adverb -tatralokam -tatralokāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria