Declension table of ?tatracakṣurmanas

Deva

MasculineSingularDualPlural
Nominativetatracakṣurmanāḥ tatracakṣurmanasau tatracakṣurmanasaḥ
Vocativetatracakṣurmanaḥ tatracakṣurmanasau tatracakṣurmanasaḥ
Accusativetatracakṣurmanasam tatracakṣurmanasau tatracakṣurmanasaḥ
Instrumentaltatracakṣurmanasā tatracakṣurmanobhyām tatracakṣurmanobhiḥ
Dativetatracakṣurmanase tatracakṣurmanobhyām tatracakṣurmanobhyaḥ
Ablativetatracakṣurmanasaḥ tatracakṣurmanobhyām tatracakṣurmanobhyaḥ
Genitivetatracakṣurmanasaḥ tatracakṣurmanasoḥ tatracakṣurmanasām
Locativetatracakṣurmanasi tatracakṣurmanasoḥ tatracakṣurmanaḥsu

Compound tatracakṣurmanas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria