Declension table of ?tatrabhava

Deva

NeuterSingularDualPlural
Nominativetatrabhavam tatrabhave tatrabhavāṇi
Vocativetatrabhava tatrabhave tatrabhavāṇi
Accusativetatrabhavam tatrabhave tatrabhavāṇi
Instrumentaltatrabhaveṇa tatrabhavābhyām tatrabhavaiḥ
Dativetatrabhavāya tatrabhavābhyām tatrabhavebhyaḥ
Ablativetatrabhavāt tatrabhavābhyām tatrabhavebhyaḥ
Genitivetatrabhavasya tatrabhavayoḥ tatrabhavāṇām
Locativetatrabhave tatrabhavayoḥ tatrabhaveṣu

Compound tatrabhava -

Adverb -tatrabhavam -tatrabhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria