Declension table of ?tatpūrvasaṅgā

Deva

FeminineSingularDualPlural
Nominativetatpūrvasaṅgā tatpūrvasaṅge tatpūrvasaṅgāḥ
Vocativetatpūrvasaṅge tatpūrvasaṅge tatpūrvasaṅgāḥ
Accusativetatpūrvasaṅgām tatpūrvasaṅge tatpūrvasaṅgāḥ
Instrumentaltatpūrvasaṅgayā tatpūrvasaṅgābhyām tatpūrvasaṅgābhiḥ
Dativetatpūrvasaṅgāyai tatpūrvasaṅgābhyām tatpūrvasaṅgābhyaḥ
Ablativetatpūrvasaṅgāyāḥ tatpūrvasaṅgābhyām tatpūrvasaṅgābhyaḥ
Genitivetatpūrvasaṅgāyāḥ tatpūrvasaṅgayoḥ tatpūrvasaṅgānām
Locativetatpūrvasaṅgāyām tatpūrvasaṅgayoḥ tatpūrvasaṅgāsu

Adverb -tatpūrvasaṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria