Declension table of ?tatpūrvasaṅga

Deva

MasculineSingularDualPlural
Nominativetatpūrvasaṅgaḥ tatpūrvasaṅgau tatpūrvasaṅgāḥ
Vocativetatpūrvasaṅga tatpūrvasaṅgau tatpūrvasaṅgāḥ
Accusativetatpūrvasaṅgam tatpūrvasaṅgau tatpūrvasaṅgān
Instrumentaltatpūrvasaṅgena tatpūrvasaṅgābhyām tatpūrvasaṅgaiḥ tatpūrvasaṅgebhiḥ
Dativetatpūrvasaṅgāya tatpūrvasaṅgābhyām tatpūrvasaṅgebhyaḥ
Ablativetatpūrvasaṅgāt tatpūrvasaṅgābhyām tatpūrvasaṅgebhyaḥ
Genitivetatpūrvasaṅgasya tatpūrvasaṅgayoḥ tatpūrvasaṅgānām
Locativetatpūrvasaṅge tatpūrvasaṅgayoḥ tatpūrvasaṅgeṣu

Compound tatpūrvasaṅga -

Adverb -tatpūrvasaṅgam -tatpūrvasaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria