Declension table of ?tatprepsu

Deva

MasculineSingularDualPlural
Nominativetatprepsuḥ tatprepsū tatprepsavaḥ
Vocativetatprepso tatprepsū tatprepsavaḥ
Accusativetatprepsum tatprepsū tatprepsūn
Instrumentaltatprepsunā tatprepsubhyām tatprepsubhiḥ
Dativetatprepsave tatprepsubhyām tatprepsubhyaḥ
Ablativetatprepsoḥ tatprepsubhyām tatprepsubhyaḥ
Genitivetatprepsoḥ tatprepsvoḥ tatprepsūnām
Locativetatprepsau tatprepsvoḥ tatprepsuṣu

Compound tatprepsu -

Adverb -tatprepsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria