Declension table of ?tatpratyayatva

Deva

NeuterSingularDualPlural
Nominativetatpratyayatvam tatpratyayatve tatpratyayatvāni
Vocativetatpratyayatva tatpratyayatve tatpratyayatvāni
Accusativetatpratyayatvam tatpratyayatve tatpratyayatvāni
Instrumentaltatpratyayatvena tatpratyayatvābhyām tatpratyayatvaiḥ
Dativetatpratyayatvāya tatpratyayatvābhyām tatpratyayatvebhyaḥ
Ablativetatpratyayatvāt tatpratyayatvābhyām tatpratyayatvebhyaḥ
Genitivetatpratyayatvasya tatpratyayatvayoḥ tatpratyayatvānām
Locativetatpratyayatve tatpratyayatvayoḥ tatpratyayatveṣu

Compound tatpratyayatva -

Adverb -tatpratyayatvam -tatpratyayatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria