Declension table of tatprakāra

Deva

NeuterSingularDualPlural
Nominativetatprakāram tatprakāre tatprakārāṇi
Vocativetatprakāra tatprakāre tatprakārāṇi
Accusativetatprakāram tatprakāre tatprakārāṇi
Instrumentaltatprakāreṇa tatprakārābhyām tatprakāraiḥ
Dativetatprakārāya tatprakārābhyām tatprakārebhyaḥ
Ablativetatprakārāt tatprakārābhyām tatprakārebhyaḥ
Genitivetatprakārasya tatprakārayoḥ tatprakārāṇām
Locativetatprakāre tatprakārayoḥ tatprakāreṣu

Compound tatprakāra -

Adverb -tatprakāram -tatprakārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria