Declension table of ?tatpradhāna

Deva

NeuterSingularDualPlural
Nominativetatpradhānam tatpradhāne tatpradhānāni
Vocativetatpradhāna tatpradhāne tatpradhānāni
Accusativetatpradhānam tatpradhāne tatpradhānāni
Instrumentaltatpradhānena tatpradhānābhyām tatpradhānaiḥ
Dativetatpradhānāya tatpradhānābhyām tatpradhānebhyaḥ
Ablativetatpradhānāt tatpradhānābhyām tatpradhānebhyaḥ
Genitivetatpradhānasya tatpradhānayoḥ tatpradhānānām
Locativetatpradhāne tatpradhānayoḥ tatpradhāneṣu

Compound tatpradhāna -

Adverb -tatpradhānam -tatpradhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria