Declension table of ?tatpradhāna

Deva

MasculineSingularDualPlural
Nominativetatpradhānaḥ tatpradhānau tatpradhānāḥ
Vocativetatpradhāna tatpradhānau tatpradhānāḥ
Accusativetatpradhānam tatpradhānau tatpradhānān
Instrumentaltatpradhānena tatpradhānābhyām tatpradhānaiḥ tatpradhānebhiḥ
Dativetatpradhānāya tatpradhānābhyām tatpradhānebhyaḥ
Ablativetatpradhānāt tatpradhānābhyām tatpradhānebhyaḥ
Genitivetatpradhānasya tatpradhānayoḥ tatpradhānānām
Locativetatpradhāne tatpradhānayoḥ tatpradhāneṣu

Compound tatpradhāna -

Adverb -tatpradhānam -tatpradhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria