Declension table of ?tatprabhṛti

Deva

MasculineSingularDualPlural
Nominativetatprabhṛtiḥ tatprabhṛtī tatprabhṛtayaḥ
Vocativetatprabhṛte tatprabhṛtī tatprabhṛtayaḥ
Accusativetatprabhṛtim tatprabhṛtī tatprabhṛtīn
Instrumentaltatprabhṛtinā tatprabhṛtibhyām tatprabhṛtibhiḥ
Dativetatprabhṛtaye tatprabhṛtibhyām tatprabhṛtibhyaḥ
Ablativetatprabhṛteḥ tatprabhṛtibhyām tatprabhṛtibhyaḥ
Genitivetatprabhṛteḥ tatprabhṛtyoḥ tatprabhṛtīnām
Locativetatprabhṛtau tatprabhṛtyoḥ tatprabhṛtiṣu

Compound tatprabhṛti -

Adverb -tatprabhṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria