Declension table of tatparatva

Deva

NeuterSingularDualPlural
Nominativetatparatvam tatparatve tatparatvāni
Vocativetatparatva tatparatve tatparatvāni
Accusativetatparatvam tatparatve tatparatvāni
Instrumentaltatparatvena tatparatvābhyām tatparatvaiḥ
Dativetatparatvāya tatparatvābhyām tatparatvebhyaḥ
Ablativetatparatvāt tatparatvābhyām tatparatvebhyaḥ
Genitivetatparatvasya tatparatvayoḥ tatparatvānām
Locativetatparatve tatparatvayoḥ tatparatveṣu

Compound tatparatva -

Adverb -tatparatvam -tatparatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria