Declension table of ?tatparāyaṇā

Deva

FeminineSingularDualPlural
Nominativetatparāyaṇā tatparāyaṇe tatparāyaṇāḥ
Vocativetatparāyaṇe tatparāyaṇe tatparāyaṇāḥ
Accusativetatparāyaṇām tatparāyaṇe tatparāyaṇāḥ
Instrumentaltatparāyaṇayā tatparāyaṇābhyām tatparāyaṇābhiḥ
Dativetatparāyaṇāyai tatparāyaṇābhyām tatparāyaṇābhyaḥ
Ablativetatparāyaṇāyāḥ tatparāyaṇābhyām tatparāyaṇābhyaḥ
Genitivetatparāyaṇāyāḥ tatparāyaṇayoḥ tatparāyaṇānām
Locativetatparāyaṇāyām tatparāyaṇayoḥ tatparāyaṇāsu

Adverb -tatparāyaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria