Declension table of tatpara

Deva

NeuterSingularDualPlural
Nominativetatparam tatpare tatparāṇi
Vocativetatpara tatpare tatparāṇi
Accusativetatparam tatpare tatparāṇi
Instrumentaltatpareṇa tatparābhyām tatparaiḥ
Dativetatparāya tatparābhyām tatparebhyaḥ
Ablativetatparāt tatparābhyām tatparebhyaḥ
Genitivetatparasya tatparayoḥ tatparāṇām
Locativetatpare tatparayoḥ tatpareṣu

Compound tatpara -

Adverb -tatparam -tatparāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria