Declension table of ?tatobhavat

Deva

MasculineSingularDualPlural
Nominativetatobhavān tatobhavantau tatobhavantaḥ
Vocativetatobhavan tatobhavantau tatobhavantaḥ
Accusativetatobhavantam tatobhavantau tatobhavataḥ
Instrumentaltatobhavatā tatobhavadbhyām tatobhavadbhiḥ
Dativetatobhavate tatobhavadbhyām tatobhavadbhyaḥ
Ablativetatobhavataḥ tatobhavadbhyām tatobhavadbhyaḥ
Genitivetatobhavataḥ tatobhavatoḥ tatobhavatām
Locativetatobhavati tatobhavatoḥ tatobhavatsu

Compound tatobhavat -

Adverb -tatobhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria