Declension table of ?tatobṛhatīka

Deva

NeuterSingularDualPlural
Nominativetatobṛhatīkam tatobṛhatīke tatobṛhatīkāni
Vocativetatobṛhatīka tatobṛhatīke tatobṛhatīkāni
Accusativetatobṛhatīkam tatobṛhatīke tatobṛhatīkāni
Instrumentaltatobṛhatīkena tatobṛhatīkābhyām tatobṛhatīkaiḥ
Dativetatobṛhatīkāya tatobṛhatīkābhyām tatobṛhatīkebhyaḥ
Ablativetatobṛhatīkāt tatobṛhatīkābhyām tatobṛhatīkebhyaḥ
Genitivetatobṛhatīkasya tatobṛhatīkayoḥ tatobṛhatīkānām
Locativetatobṛhatīke tatobṛhatīkayoḥ tatobṛhatīkeṣu

Compound tatobṛhatīka -

Adverb -tatobṛhatīkam -tatobṛhatīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria