Declension table of ?tatkartavya

Deva

NeuterSingularDualPlural
Nominativetatkartavyam tatkartavye tatkartavyāni
Vocativetatkartavya tatkartavye tatkartavyāni
Accusativetatkartavyam tatkartavye tatkartavyāni
Instrumentaltatkartavyena tatkartavyābhyām tatkartavyaiḥ
Dativetatkartavyāya tatkartavyābhyām tatkartavyebhyaḥ
Ablativetatkartavyāt tatkartavyābhyām tatkartavyebhyaḥ
Genitivetatkartavyasya tatkartavyayoḥ tatkartavyānām
Locativetatkartavye tatkartavyayoḥ tatkartavyeṣu

Compound tatkartavya -

Adverb -tatkartavyam -tatkartavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria